Dharmadhātustava

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

dharmadhātustava


dharmadhāto' namas tubhyaṃ

sarvasattveṣv avasthita|

yasya te aparijñānād

bhramanti tribhavālaye|| <1>


ye eva dhātuḥ saṃsāre

śodhyamānaḥ sa eva tu|

śuddhaḥ sa eva nirvāṇe

dharmakāyaḥ sa eva hi||  <2>


yathā hi kṣīrasammiśaraṃ

sarpimaṇḍaṃ na dṛśyate

tathā hi kleśasammiśro

dharmadhātur na dṛśyate||  <3>


yathā viśodhitaṃ kṣīraṃ

ghṛtadravyaṃ sunirmalam|

tathā viśodhitāḥ kleśā

dharmadhātuḥ sunirmalaḥ||  <4>


yathā dīpo ghaṭastho hi 

na kiñcid avabhāsate|

tathā kleśaghaṭastho hi 

dharmadhātur na bhāsate||  <5>


(1)


yena yena hi pārśvena

cchidrībhavati tad ghaṭam|

tena tena hi pārśvena

raśmayas tasya nirgatāḥ||  <6>


yadā samādhivajreṇa

bhinnaṃ bhavati tad ghaṭam|

sa tadākāśaparyantaṃ

samantād avabhāsate|| <7>


dharmadhātur na cotpanno

na niruddhaḥ kadācana|

sarvakālam asaṅkliṣṭa

ādimadhyāntanirmalaḥ|| <8>


yathā vaiḍuryaratnaṃ hi

sarvakālaprabhāsvaram|

pāṣāṇakośe sañchannam

ābhā tasya na rājate|| <9>


evaṃ hi kleśasañchanno

dharmadhātuḥ sunirmalaḥ|

nāsau bhrājati saṃsāre

nirvāṇe tu prabhāsvaraḥ|| <10>

gotre ca sati vyāyāmo


(2)


jātarūpanidarśanāt|

gotre asati vyāyāmaḥ

śramaḥ kevalam iṣyate|| <11>


yathā hi tuṣasañchannaṃ

na dhānyaṃ tat phalaṃ matam|

tathā hi kleśasañchanno

nāsau buddheti kalpyate|| <12>


yathā hi tuṣanirmuktaṃ

tat phalaṃ pratibhāsate|

tathā hi kleśanirmukto

dharmakāyaḥ prabhāsate|| <13>


upamā kriyate loke

kadalyā nāsti sāratā|

phalāni tasya sārāṇi

bhakṣyate amṛtopamā|| <14>


evaṃ hy asāre saṃsāre

nirvṛte kleśasāgare|


(3)


phalaṃ tasyāpi buddhatvam

amṛtaṃ sarvadehinām|| <15>


evaṃ hi sarvabījeṣu

sādṛśyāṃ jāyate phalam|

bījair vinā phalaṃ nāsti

kaḥ prājñaḥ pratipatsyate|| <16>


bījabhūtas tv asau dhātur

dharmāṇām āśrayo mataḥ|

śodhyamānaḥ krameṇaivaṃ

buddhatvāspadam āvahet|| <17>


nirmālau candrasūryau hi

āvṛtau pañcabhir malaiḥ|

abhranīhāradhūmena

rāhuvaktrarajādibhiḥ|| <18>


evaṃ prabhāsvaraṃ cittam

āvṛtaṃ pañcabhir malaiḥ|

kāmavyāpādamiddhena

auddhatyavicikitsayā|| <19>


(4)


agniśaucaṃ yathā vastraṃ

malinaṃ vividhair malaiḥ|

agnimadhye yathā kṣiptaṃ

malaṃ dagdhaṃ na vastratā|| <20>


evaṃ prabhāsvaraṃ cittaṃ

malinaṃ rāgajair malaiḥ|

jñānāgninā malaṃ dagdhaṃ

na dagdhaṃ tat prabhāsvaram|| <21>


śūnyatāhārakāḥ sūtrā

ye kecid bhāṣitā jinaiḥ|

sarvais taiḥ kleśavyāvṛttir

naiva dhātor vināśanam|| <22>


pṛthivyantarhitaṃ toyaṃ

yathā tiṣṭhati nirmalam|

kleśair antaritaṃ jñānaṃ

tathābhāti sunirmalam|| <23>


dharmadhātur yato nātmā

na ca strīnṛnapuṃsakaḥ|


(5)


sarvagrāhavinirmuktaḥ

katham ātmeti kalpyate|| <24>


sarve dharmā hy asaṃsaktāḥ

strīpuṃstvaṃ hi na vidyate|

rāgāndhavineyārthāya

strīpuṃstvaṃ hi pradarśitam|| <25>


anityaduḥkhaśūnyeti

cittanidhyaptayas trayaḥ|

paramā cittanidhyaptir

dharmāṇāṃ niḥsvabhāvatā|| <26>


yathā hi garbho garbhiṇyāṃ

vidyate na ca dṛśyate|

tathā hi kleśasañchannaṃ

dharmatattvaṃ na dṛśyate|| <27>


caturṇāṃ hi vikalpānām

utpattir bhūtabhautikāt|

ahaṃmamavikalpo hi


(6)


nāmasañjñānimittajaḥ|| <28>


praṇidhānaṃ hi buddhānāṃ

nirābhāsam alakṣaṇam|

pratyāmavedyayogitvād

buddhānāṃ nityadharmatā|| <29>


yathā śaśaviṣāṇāṃ hi

kalpyamānaṃ na vidyate|

tathā hi sarvadharmeṣu

kalpitaṃ naiva vidyate|| <30>


paramāṇurajaḥ kintu

goviṣānaṃ na vidyate|

yathā pūrvaṃ tathā paścāt

tasya kiṃ kalpyate buddhaiḥ|| <31>


pratītyopadyate caiva

pratītya ca nirudhyate|

ekasya sambhavo nāsti

kathaṃ bālair vikalpyate|| <32>


(7)


śaśagośṛṅgadṛṣṭānatam

ubhau kalpitalakṣaṇau|

madhyamā pratipadyeta

yathā sugatadharmatā|| <33>


yathā candrārkatārāṇāṃ

svaccha udakabhājane|

dṛśyate pratibimbaṃ hi

tathā niṣpannalakṣaṇam|| <34>


ādhimadhyāntakalyāṇam

avisaṃvādakaṃ dhruvam|

yasya caivaṃvidhānātmā

katham ātmeti kalpyate|| <35>


grīṣmakāle yathā vāri

uṣṇam ity abhidhīyate|

tad eva śītakāleṣu

śītam ity abhidhīyate|| <36>


āvṛtaṃ kleśajālena

cittam ity abhidhīyate|


(8)


tad eva kleśāpagamād

buddha ity abhidhīyate|| <37>


cakṣuḥ pratītya rūpaṃ ca

avabhāsāḥ sunirmalāḥ|

anutpannāniruddhās te

dharmadhātuṃ prajānatha|| <38>


śrotram pratītya śabdaṃ ca

cittaṃ vijñaptayas trayaḥ|

śrūyate svavikalpena

dharmadhātur alakṣaṇaḥ|| <39>


ghrāṇaṃ gandhāśritaṃ ghrāṇi

arūpam anidarśanam|

ghrāṇavijñānatathātā

dharmadhātur vikalpyate|| <40>


jihvā svabhāvaśūnyā hi

rasadhātur viviktatā|


(9)


apratiṣṭhitavijñānaṃ

dharmadhātusvabhāvatā|| <41>


śuddhakāyasvabhāvena

sparśapratyayalakṣaṇam|

pratyayebhyo vinirmuktaṃ

dharmadhātuṃ vadāmy aham|| <42>


manaḥ pradhānadharmeṣu

kalpyakalpanavarjitam|

dharmāṇāṃ niḥsvabhāvatvaṃ

dharmadhātur vibhāvyate|| <43>


paśyate śṛṇute ghrāti

svādate spṛśatīti ca|

dharmān vijānate yogī

evaṃ niṣpannalakṣaṇam|| <44>


cakṣuḥ śrotraṃ ca ghrāṇaṃ ca

jihvā kāyo manas tathā|

ṣaḍāyatanaṃ viśuddham

etat tattvasya lakṣaṇam|| <45>


(10)


cittam eva dvidhā dṛṣṭaṃ

loki lokottaraṃ ca yat|

ātmagrāheṇa saṃsāraḥ

pratyātma tathātā hi tat|| <46>


rāgakṣayo hi nirvāṇaṃ

dveṣamohakṣayaś ca yat|

tasya bodhāya buddhatvaṃ

śaraṇaṃ sarvadehinām|| <47>


asmiṃ kalevare sarvaṃ

jñānam ajñānam eva ca|

badhyate svavikalpena

mucyate svaparijñayā|| <48>


bodhir na dūre nāsanne

na gatā nāpi vāgatā|

na dṛśyate dṛśyate caiva


(11)


atraiva kleśapañjare|| <49>


uktaṃ ca sūtravargeṣu

viharaty ātmacintakaḥ|

prajñādīpavihāreṇa

paramāṃ śāntim āgataḥ|| <50>


na bodher dūraṃ sañjñī syān

na sāsannā ca sañjñinaḥ|

ṣaṇṇāṃ hi viṣayābhāso

yathābhūtaṃ parijñāyā|| <51>


yathādakena sammiśraṃ

kṣīram ekatra bhājane|

kṣīraṃ pibanti haṃsā hi

udakaṃ ca tathā sthitam|| <52>


evaṃ hi kleśasammiśraṃ

jñānam ekatra bhājane|

pibanti yogino jñānam

ajñānaṃ sphorayanti te|| <53>


ahaṃ mameti vā grāho

yāvad bāhyo vikalpyate|

dṛṣṭe viṣayanairātmye


(12)


bhavabījaṃ nirudhyate|| <54>


buddho hi parinirvāti

śucir nityaśubhālayaḥ|

kalpayanti dvayaṃ bālā

advayaṃ yogināṃ padam|| <55>


duṣkarair vividhair dānaiḥ

śīlaiḥ sattvārthasaṅgrahaiḥ|

sattvopakārakṣāntyā ca

dhātupuṣṭir iyaṃ tridhā|| <56>


vīryaṃ ca sarvadharmeṣu

dhyāne cittaṃ pracāritam|

prajñāyām acalaṃ nityaṃ

bodhipuṣṭir iyaṃ punaḥ|| <57>


upāyasahitā prajñā

praṇidhānair viśodhitā|

baleṣu suṣṭhitaṃ jñānaṃ

dhātupuṣṭiś caturvidhā|| <58>


mā bhodhisattvān tu vandeti


(13)


atidurbhāṣitaṃ kṛtam|

bodhisattvam ajīvaṃ tu

---------- <59>


----------

----------

----------

---------- <60>


----------

sannidhāyātra cintayet|

guḍaśarkarakhaṇḍānām

utpattis tatra jāyate||  <61>


rakṣite bodhicitte hi

sannidhāyātra cintayet|

arhatpratyekabuddhānām

utpattis tatra jāyate||  <62>


yathā śālyāṅkurādīnāṃ

rakṣāṃ kurvanti kārṣikāḥ|

tathāśrayādhimuktānāṃ


(14)


rakṣāṃ kurvanti nāyakāḥ||  <63>


yathā kṛṣṇacaturdaśyāṃ

dṛśyate candravigraham|

tathāgrayānādhimuktānāṃ

dṛśyate buddhavigraham|  <64>


yathaiva bālacandrasya

dṛṣṭā vṛddhiḥ kṣaṇe kṣaṇe|

tathā bhūmipraviṣṭānāṃ

dṛṣṭā vṛddhiḥ kṣaṇe kṣaṇe||  <65>


yathā hi pañcadaśyāṃ vai

pūrṇacandro hi jāyate|

tathā niṣṭhāgatābhūmyāṃ

dharmakāyo hi jāyate||  <66>


adhimuktidṛḍhaṃ yasya

buddhe dharme ca nityaśaḥ|

utpādayati tac cittam

anivartyam bhave bhave||  <67>


kṛṣṇāśrayaparāvṛttiḥ

śuklāśrayaparigrahaḥ|


(15)


tadā tasyāvabodhena

muditety abhidhīyate||  <68>


malimaṃ nityakālaṃ hi

rāgādyair vividhair malaiḥ|

malābhāve ca yā śuddhiḥ

vimalety abhidhīyate||  <69>


nirodhāt kleśajālasya

prabhābhrājavinirmalā|

apramāṇāndhakārasya

vigatā tu prabhākarī||  <70>


śuddhā prabhāsvarā nityaṃ

saṅgajaiḥ parivarjitā|

jñānārciṣaiḥ parivṛtā

bhūmir arciṣmatī matā|| <71>


sarvavidyākalāśilpa-

dhyānānāṃ ca vicitratā|

durjayānāṃ hi kleśānāṃ

vijayā tu sudurjayā|| <72>


tisṛṇām api bodhīnāṃ

saṅgrahaḥ sarvasampadām|

utpādavyayagambhīrā

bhūmis tv abhimukhībhūtā|| <73>


(16)


krīḍate raśmijālena

cakravyūhaiḥ samantataḥ|

trilokāt tīrṇapaṅkaughair

dūraṅgamā iti smṛtā|| <74>


buddhaiḥ sandhriyamāṇo'sau

praviṣṭo jñānasāgare|

anābhogavaśiprāptaḥ

akampyā mārakiṅkaraiḥ|| <75>


pratisaṃvitsu sarvāsu

sa yogī pāramīgataḥ|

dharmadeśana sāṅkathyair

bhūmiḥ sādhumatī smṛtā|| <76>


kāyaṃ jñānamayaṃ rāmyam

ākāśam iva nirmalam|

sandhārayati buddhānāṃ

dharmameghā samantataḥ| <77>


āśrayaḥ sarvadharmāṇāṃ


(17)


caryāphalaparigrahaḥ|

āśrayasya parāvṛttir

dharmakāyo'bhidhīyate|| <78>


acintyo vāsanād muktaś

cintyaḥ saṃsāravāsanaḥ|

tvam acintyo'si sarveṣāṃ

kas tvā vijñātum arhati|| <79>


sarvavāgviṣayātītaṃ

sarvendriyam agocaram|

manovijñānagamyo'si

yo'si yo'si namo'stu te|| <80>


krameṇa samudānītā

buddhaputrā mahāyaśāḥ|

dharmameghena jñānena

śūnyaṃ paśyanti dharmatām|| <81>


yadā prakṣālitaṃ cittam

uttīrṇaṃ bhavasāgarāt|


(18)


mahāpadmamayaṃ tasya

āsanaṃ sampratiṣṭhati|| <82>


anekaratnapattrābhaṃ

lakṣaṇojjvalakalpikam|

anekaiḥ padmakoṭībhiḥ

samantāt parivāritam|| <83>


daśabhiś ca balair bālas

tiṣṭhate bālacandravat|

kleśair malinasattvānāṃ

na paśyati tathāgatam|| <84>


yadā pretāḥ samantāt tu

śuṣkaṃ paśyanti sāgaram|

tathaivājñānadagdhānāṃ

buddho nāstīti kalpanā| <85>


sattvānām alpapuṇyānāṃ

bhagavān kiṃ kariṣyati|

jātya .........


(19)